निर्णिक्त

प्रक्षालित, धौत

निर्णिक्तं प्रक्षालितमाहुर्धौतं च तुल्यार्थम् ॥ ४०८ ॥
verse 2.1.1.408
page 0047

निशात

निशित, धौत, तेजित

निशातं निशितं धौतं तेजितं च समं स्मृतम् ॥ ४७४ ॥
verse 2.1.1.474
page 0054

धौत

उद्गमनीय, वर्ति, वस्ति, दशा, सिच्

धौतमुद्गमनीयं च वर्तिर्वस्तिर्दशाः सिचः ।
verse 2.1.1.551
page 0062