वक्र

वृजिन, भङ्गुर, आविद्ध, वेल्लित, नत, जिह्म, भुग्न, अराल, कुटिल, व्याकुञ्चित, ऊर्मिमत्

वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।
भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
verse 4.1.1.696
page 0081

नत

नम्र, बन्धुर

मोघं मुधाऽफलं बन्ध्यं नतं नम्रं च बन्धुरम् ॥ ७६० ॥
verse 4.1.1.760
page 0087