स्वस्तिक

वर्धमान, नन्द्यावर्त, विच्छन्दक

स्वस्तिको वर्धमानश्च नन्द्यावर्तादयस्तथा ।
विच्छन्दकविशेषाः स्युरमी भूपतिवेश्मनाम् ॥ ३०५ ॥
verse 2.1.1.305
page 0036

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093