विषधर

दन्दशूक, पवनाशन, सर्प, सरीसृप, उरुग, व्याल, भुजग, भुजङ्ग, कुम्भीनस, पन्नग, नाग, भोगिन्, अहि, फणभृत्, पृदाकु, काकोदर, कञ्चुकि, चक्रिन्, गूढपाद्, द्विरसन, काद्रवेय, दर्वीकर, अदृक्श्रुति, भुजङ्गम, आशीविष, दीर्घपृष्ठ, कुण्डलिन्, जिह्मग

विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-
भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।
अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,
द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः ।
verse 3.1.1.640
page 0073

नाग

कुञ्जर

वृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः ।
verse 5.1.1.797
page 0092