आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035

उपसंव्यान

परिधान, अन्तरीय, निवसन

उपसंव्यानं परिधानमन्तरीयं च निवसनं तुल्यम् ।
verse 2.1.1.546
page 0062

चेल

चीर, वासस्, कर्पट, आच्छादन, निवसन, अम्बर, अंशुक, वस्त्र, सिचय, पट, पोट

चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।
अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
verse 2.1.1.548
page 0062