तमी

तमिस्रा, तमस्विनी, विभावरी, नक्तमुखा, शर्वरी, क्षपा, त्रियामा, क्षणदा, निशीथिनी, निशा, दोषा, रजनी, यामिनी, वसति, वासतेयी, श्यामा, रात्रि

तमी तमिस्रा कथिता तमस्विनी,
विभावरी नक्तमुखा च शर्वरी ।
क्षपा त्रियामा क्षणदा निशीथिनी,
निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते ।
verse 1.1.1.107
page 0014

गणरात्र

निशा, चिररात्र

गणरात्रो निशा बह्व्यश्चिररात्रस्ततः परम् ॥ १०८ ॥
verse 1.1.1.108
page 0014