यातु

यातुधान, क्रव्याद, राक्षस, रक्षस्, नक्तञ्चर, नैरृत, कौणप, नैकषेय

यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।
नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
verse 1.1.1.73
page 0010

इन्द्र

अनल, यम, नैरृत, वरुण, मरुत्, धनद, रुद्र, दिक्पालाः

इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
verse 1.1.1.100
page 0013