पक्ष

बहुल, असित

कृत्तिका बहुला प्रोक्ताः पक्षस्तु बहुलोऽसितः ॥ ५० ॥
verse 1.1.1.50
page 0007

तनूरुह

गरुत्, पत्त्र, पतत्त्र, छदन, छद, पिच्छ, वाज, पक्ष

तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः ।
verse 2.1.1.238
page 0029

गृह्य

पक्ष

परीक्षकः कारणिको गृह्यः पक्ष उदाहृतः ।
verse 2.1.1.389
page 0045

हस्त

पक्ष, पाश

हस्तः पक्षः पाशः केशेषु बहुत्ववाचकाः शब्दाः ।
verse 2.1.1.531
page 0061

पक्ष

देहावयव, मासार्ध, पतत्त्र, गृहभित्ति, परिग्रह, समीप

देहावयवमासार्धपतत्रगृहभित्तिषु ।
परिग्रहे समीपे च पक्षः षट्सु निगद्यते ॥ ८४९ ॥
verse 5.1.1.849
page 0097