असित

क्रोड, पङ्गु, छायातनय, शनैश्चर, शौरि

असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
verse 1.1.1.48
page 0007

खञ्ज

पङ्गु, श्रोण

खञ्जः पड्गुस्तथा श्रोणः कुणिर्विकलपाणिकः ।
verse 2.1.1.610
page 0068