आदित्य

सवितृ, सहस्रकिरण, प्रद्योतन, भास्कर, तिग्मांशु, तरणि, दिनमणि, भास्वत्, विवस्वत्, हरि, मार्तण्ड, तपन, विकर्तन, इन, पूषन्, पतङ्ग, भग, सूर्य, गोपति, यम, दिनकर, सूर, अंशुमालिन्, रवि, मिहिर, विरोचन, अर्क, तिमिररिपु, द्युमणि, अंशुमत्, अंशु, हरिदश्व, सप्ताश्व, प्रभाकर, भानुमत्, भानु, ब्रध्न, हंस, खग, मित्र, चित्रभानु, अहर्पति, कर्मसाक्षिन्, जगच्चक्षुस्, द्वादशात्मन्, त्रयीतनु

आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-
स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।
मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,
सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।
हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।
कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
verse 1.1.1.35
page 0006

पतन्

पतङ्ग, पतग, पतत्रिन्, पत्त्रिन्, शकुन्ति, शकुनि, शकुन्त, वयस्, विहायस्, विहग, विहङ्ग, विहङ्गम, पत्त्ररथ, गरुत्मत्, शकुन, खग, नगौकस्, पक्षिन्, वि, विष्किर, विकिर, अण्डज, नीडज, वाजि, द्विज

पतन्पतङ्गः पतगः पतत्री,
पत्त्री शकुन्तिः शकुनिः शकुन्तः ।
वयो विहायो विहगो विहङ्गो,
विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।
अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
verse 2.1.1.237
page 0029

पतङ्ग

शलभ

पतङ्गः शलभः प्रोक्तः खद्योतो द्योतिरिङ्गणः ।
verse 2.1.1.257
page 0031