वल्लरी

मञ्जरी, वर्ह, पर्ण, दल, पत्त्र, पलाश, छदन, छद

लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।
वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।
verse 2.1.1.184
page 0023

तनूरुह

गरुत्, पत्त्र, पतत्त्र, छदन, छद, पिच्छ, वाज, पक्ष

तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः ।
verse 2.1.1.238
page 0029

वाहन

घोरण, युग्य, यान, पत्त्र

वाहनं धोरणं युग्यं यानं पत्त्रमिति स्मृतम् ॥ ४४९ ॥
verse 2.1.1.449
page 0052

कङ्क

पत्त्र, शर, मार्गण, बाण, चित्रपुङ्ख, विशिख, इषु, कलम्ब, सायक, प्रदर, काण्ड, पृषत्क, पत्त्रिन्, खग, शिलीमुख, रोप

कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।
सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
verse 2.1.1.466
page 0054

असिपुत्रिका

असिधेनु, क्षुरिका, पत्त्र, शस्त्रिका

असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥
verse 2.1.1.473
page 0054