पद्म

बिन्दुजालक

पेचकः पुच्छमूलं तु पद्मं स्याद् विन्दुजालकम् ॥ २१९ ॥
verse 2.1.1.219
page 0027

सहस्रपत्त्र

शतपत्त्र, अम्बुज, कुशेशय, तामरस, सरोरुह, विप्रसून, कमल, महोत्पल, सरोज, अब्ज, नलिन, पुष्कर, राजीव, अरविन्द, पद्म, पङ्कज

सहस्रपत्त्रं शत्रपत्त्रमम्बुजं
कुशेशयं तामरसं सरोरुहम् ।
विसप्रसूनं कमलं महोत्पलं,
सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।
verse 3.1.1.679
page 0077

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093

पुष्कर

द्विरदकराग्र, पद्म, खड्गफल, व्योमन्, वाद्यभाण्डमुख, अगद, जल, तीर्थ

द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।
अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
verse 5.1.1.858
page 0098