ऊधस्य

क्षीर, दुग्ध, स्तन्य, पयस्, पीयूष

ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।
verse 2.1.1.274
page 0033

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074