अभ्र

अब्द, घन, मेघ, स्तनयित्नु, पयोधर, धाराधर, धूमयोनि, जीमूत, बलाहक

अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।
धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
verse 1.1.1.58
page 0008

उरसिज

कुच, वक्षोरुह, पयोधर, स्तन

उरसिजकुचवक्षोरुहपयोधराः स्तनसमाननामानि ।
verse 2.1.1.526
page 0060