अचल

शिलोच्चय, शैल, क्षितिधर, गिरि, गोत्र, पर्वत, अहार्य, नग, शिखरिन्, सानुमत्, धर, अद्रि, कुध्र

अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।
नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
verse 2.1.1.165
page 0021

जीमूत

पर्वत

कवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति ।
verse 5.1.1.795
page 0092

मरु

देश, पर्वत

नदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः ।
verse 5.1.1.838
page 0096

रवि

पर्वत, सूर्य

व्यवस्थानेऽम्भसो वेला रविः पर्वतसूर्ययोः ॥ ८३९ ॥
verse 5.1.1.839
page 0096