वल्लरी

मञ्जरी, वर्ह, पर्ण, दल, पत्त्र, पलाश, छदन, छद

लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।
वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।
verse 2.1.1.184
page 0023

ब्रह्मवृक्ष

पलाश, किंशुक, त्रिपत्त्रक

ब्रह्मवृक्षः पलाशः स्यात्किंशुकश्च त्रिपत्त्रकः ।
verse 2.1.1.197
page 0024