वेश्यापति

भुजङ्ग, विट, पल्लवक

वेश्यापतिर्भुजङ्गः स्याद्विटः पल्लवकः स्मृतः ।
verse 2.1.1.382
page 0045

शाल

शकुल, कुलिश, राजीव, रोहित, पल्लवक, शृङ्गी, मद्गुर, वागुस, नन्द्य, आवर्त, महामत्स्य

शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।
शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
verse 3.1.1.659
page 0075