पलित

पाण्डुर

पलितं पाण्डुराः केशा व्रतिनां तु जटा सटा ॥ ५३२ ॥
verse 2.1.1.532
page 0061

श्वित्र

कुष्ठ, पाण्डुर

पिटकः स्फोटको गण्डः श्वित्रं कुष्ठं च पाण्डुरम् ।
verse 2.1.1.604
page 0068

हरिण

पाण्डुर, पाण्डु, अवदात, पाण्डर

हरिणः पाण्डुरः पाण्डुरवदातश्च पाण्डरः ॥ ७३२ ॥
verse 4.1.1.732
page 0084