अमत्र

भाजन, पात्र, स्थाल

अमत्रं भाजनं पात्रं स्थालं तुल्यार्थमिष्यते ।
verse 2.1.1.327
page 0039

पात्र

स्रुग्

वेदी परिष्कृता भूमिः पात्रमुक्तं स्रुगादिकम् ॥ ४१५ ॥
verse 2.1.1.415
page 0048

पात्र

आवर्त, पयस्_भ्रम

पात्रं तु कूलयोर्मध्यमावर्तः पयसां भ्रमः ।
verse 3.1.1.668
page 0076

तीर्थ

योनि, जलावतार, मन्त्रादि, पुण्यक्षेत्र, पात्र, दर्शन

योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि ।
पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याद्दर्शनेषु च ॥ ८६२ ॥
verse 5.1.1.862
page 0099