रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

पाद

देव, भट्टारक

तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये ।
पादा इति नामान्त देवो भट्टारको वापि ॥ १५५ ॥
verse 2.1.1.155
page 0020

पाद

मूल, जटा, शिफा

करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
verse 2.1.1.183
page 0023

अंह्रि

पाद, चरण

अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।
verse 2.1.1.511
page 0058