ऐरावत

पुण्डरीक, कुमुद, अञ्जन, वामन, पुष्पदन्त, सार्वभौम, सुप्रतीक, दिग्गजाः

ऐरावतः पुण्डरीकः कुमदाञ्जनवामनाः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १०४ ॥
verse 1.1.1.104
page 0013

व्याघ्र

द्वीपिन्, पुण्डरीक, तरक्षु, शार्दूल, चित्रकाय, मृगारि

व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,
शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
verse 2.1.1.226
page 0028

पुण्डरीक

सिताम्बुज

रक्तं कोकनदं प्रोक्तं पुण्डरीकं सिताम्बुजम् ॥ ६८० ॥
verse 3.1.1.680
page 0077