तिलक

तमालपत्त्र, चित्रक, विशेषक, पुण्ड्र

तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।
verse 2.1.1.541
page 0061

ललाम

भूषा, लाङ्गूल, प्रधान, शृङ्ग, प्रभाव, पुण्ड्र, ध्वज, लक्ष्म, तुरङ्ग

भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु ।
ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥
verse 5.1.1.855
page 0098