पत्तन

अधिष्ठान, निगम, पुटभेदन, नगर, नगरी, द्रङ्ग, स्थानीय, पुर्, पुरी, पुर

पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।
नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
verse 2.1.1.285
page 0034

तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058

पुर

महिषाक्ष, गुग्गुल, पलङ्कष

पुराख्यो महिषाक्षश्च गुग्गुलः स्यात्पलङ्कषः ।
verse 2.1.1.620
page 0070

आदि

अग्र, पुरा, पूर्व, प्रथम, प्राक्, पुर

आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् ।
verse 4.1.1.707
page 0082