क्षेत्रज्ञ

पुरुष, आत्मन्

क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥
verse 1.1.1.134
page 0017

मनुष्य

मानुष, मर्त्य, मनुज, मानव, पुंस्, पञ्चजन, नृ, पुरुष, पूरुष, विष्

मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।
पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥
verse 2.1.1.331
page 0039