नभस्

मरुद्वर्त्मन्, वियत्, विहायस्, तारापथ, पुष्कर, अन्तरिक्ष, व्योमन्, अम्बर, विष्णुपद, ख, द्यौ, विहायसा, गगन, द्यु

नभो मरुद्वर्त्म वियद्विहाय-
स्तारापथः पुष्करमन्तरिक्षम् ।
व्योमाम्बरं विष्णुपदं च खं द्यौ-
र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
verse 1.1.1.137
page 0017

कराग्र

पुष्कर, अङ्गुलि, कर्णिका

कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता ।
verse 2.1.1.219
page 0027

दार्वाघाट

सारस, पुष्कर

दार्वाघाटः सारसः पुष्कराख्यः,
verse 2.1.1.244
page 0030

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074

सहस्रपत्त्र

शतपत्त्र, अम्बुज, कुशेशय, तामरस, सरोरुह, विप्रसून, कमल, महोत्पल, सरोज, अब्ज, नलिन, पुष्कर, राजीव, अरविन्द, पद्म, पङ्कज

सहस्रपत्त्रं शत्रपत्त्रमम्बुजं
कुशेशयं तामरसं सरोरुहम् ।
विसप्रसूनं कमलं महोत्पलं,
सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।
verse 3.1.1.679
page 0077

पुष्कर

द्विरदकराग्र, पद्म, खड्गफल, व्योमन्, वाद्यभाण्डमुख, अगद, जल, तीर्थ

द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।
अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
verse 5.1.1.858
page 0098