बाल

पाक, अर्भक, गर्भ, पोत, पृथुक, शिशु, शाव, डिम्भ

बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः ।
शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥
verse 2.1.1.502
page 0057

पृथुक

चिपिट, कुट्टित

भृष्टं धान्यं लाजाः पृथुकाश्चिपिटाश्च कुट्टितास्ते स्युः ।
verse 2.1.1.585
page 0066