प्रकाश

आलोक, उद्द्योत

स्मृतः प्रकाश आलोक उद्द्योतश्च समास्त्रयः ।
verse 1.1.1.66
page 0009

सदृश्

समान, सदृश, सदृक्ष, प्रख्य, प्रकाश, प्रतिम, प्रकार, तुल्य, सम, सन्निभ

सदृक् समानः सदृशः सदृक्षः,
प्रख्यः प्रकाशः प्रतिमः प्रकारः ।
तुल्यः समः सन्निभ इत्यभिन्नाः,
शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
verse 4.1.1.694
page 0080

विशद

प्रकट, स्पष्ट, प्रकाश, स्फुट

विशदं प्रकटं स्पष्टं प्रकाशं स्फुटमिष्यते ।
verse 4.1.1.752
page 0086

प्रादुस्

प्रकाश, सम्भव

प्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति ।
verse 5.1.1.881
page 0100