रहस्

प्रच्छन्न, एकान्त, निःशलाक, उपह्वर, उपांशु, विजन

रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।
उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
verse 4.1.1.708
page 0082