ब्रह्मन्

स्रष्टृ, परमेष्ठिन्, धातृ, पद्मभू, सुरज्येष्ठ, वेधस्, विधि, विरिञ्च, हिरण्यगर्भ, शतानन्द, शम्भु, स्वयम्भू, द्रुहिण, चतुर्वक्त्र, प्रजापति, पितामह, जगत्कर्तृ, विरञ्चि, कमलासन

ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।
वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः ।
पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥
verse 1.1.1.6
page 0002

राजन्

राजन्य, राज्, प्रजापति, क्षत्रिय, नृप, क्षत्त्र, मूर्धाभिषिक्त, भूपति, पार्थिव, नरदेव, लोकपाल

राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।
मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
verse 2.1.1.421
page 0049