द्वास्थ

दौवारिक, क्षत्तृ, दण्डिन्, वेत्रधर, उत्सारक, द्वारपाल, प्रतिहार

द्वास्थो दौवारिकः क्षत्ता दण्डी वेत्रधरस्तथा ।
उत्सारको द्वारपालः प्रतिहारो बुधैः स्मृतः ॥ ४२४ ॥
verse 2.1.1.424
page 0049

प्रतिहार

द्वार

द्वारेऽपि प्रतिहारः प्राकाराग्रेऽपि कपिशीर्षम् ॥ ७८८ ॥
verse 5.1.1.788
page 0091