महामात्र

प्रधान

महामात्रः प्रधानं स्यादध्यक्षोऽधिकृतः स्मृतः ।
verse 2.1.1.427
page 0049

प्राग्र्य

प्राग्रहर, प्रवेक, अपर, वर्य, वरेण्य, वर, श्रेष्ठ, प्रेष्ठ, अनुत्तम, मधुर, मञ्जु, प्रिय, मञ्जुल, हृद्य, हारि, मनोहर, रुचिर, कान्त, पर, सुन्दर, सौम्य, साधु, वल्गु, चारु, सुषम, वाम, शुभ, पेशल, अग्र्य, प्रधान, प्रमुख, पुरोग, मुख्य, परार्ध्य, प्रवर, प्रवर्ह, अग्रेसर, सत्तम, उत्तम, ग्रामण्य, अग्रण्य

प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,
श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।
हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,
सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
अग्र्यं प्रधानं प्रमुखं पुरोगं,
मुख्यं परार्ध्यं प्रवरं प्रवर्हम् ।
अग्रेसरं सत्तममुत्तमं च,
ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥
verse 4.1.1.689
page 0080

प्रधान

प्रकृति

प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥
verse 5.1.1.802
page 0092

ककुद

शृङ्ग, प्रधान

समितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि ।
verse 5.1.1.821
page 0094

ललाम

भूषा, लाङ्गूल, प्रधान, शृङ्ग, प्रभाव, पुण्ड्र, ध्वज, लक्ष्म, तुरङ्ग

भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु ।
ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥
verse 5.1.1.855
page 0098

तन्त्र

तन्तु, मन्त्र, सिद्धान्त, परिच्छद, प्रधान

तन्त्रं तन्तुषु मन्त्रेषु सिद्धान्तपरिच्छदप्रधानेषु ।
verse 5.1.1.870
page 0099

प्रति

प्रधान, सदृश्

प्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति ।
verse 5.1.1.881
page 0100