प्रश्न

अनुयोग

प्रश्नः स्यादनुयोगः पर्यनुयोगो भवेदुपालम्भः ।
verse 1.1.1.154
page 0019

कच्चित्

प्रश्न, काम

तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥
verse 5.1.1.879
page 0100

नु

प्रश्न, वितर्क

आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।
verse 5.1.1.880
page 0100

स्वित्

प्रश्न, वितर्क

आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।
verse 5.1.1.880
page 0100

अयि

प्रश्न, सानुनय

अयि प्रश्ने सानुनये सत्ये शीघ्रे तथाञ्जसा ।
verse 5.1.1.882
page 0101

ननु

प्रश्न, अवधारण

अनेकार्थे भवेन्नाना ननु प्रश्नेऽवधारणे ।
verse 5.1.1.884
page 0101