अन्तावसायिन्

चण्डाल, निषाद, जनङ्गम, श्वपच, पक्वश, मातङ्ग, प्लवक

अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।
श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
verse 2.1.1.598
page 0067

मण्डूक

प्लवक, भेक, शालूर, दर्दुर, हरि, प्लवङ्गम, प्लवग

मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः ।
प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥
verse 3.1.1.662
page 0075