बर्हिस्

दर्भ, कुथ, कुश

शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।
verse 2.1.1.190
page 0024

याग

यज्ञ, क्रतु, स्तोम, सप्ततन्तु, मख, अध्वर, वितान, संस्तर, बर्हिस्, सव, सत्त्र

यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः ।
वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥
verse 2.1.1.414
page 0048