बलदेव

बलभद्र, मुशलिन्, नीलाम्बर, प्रलम्बघ्न, सीरिन्, सात्वत, तालध्वज, एककुण्डल, अनन्त, सङ्कर्षण, रौहिणेय, कालिन्दीकर्षण, बल, रेवतीरमण, राम, कामपाल, हलायुध

बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बध्नः ।
सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।
रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
verse 1.1.1.28
page 0004

पृतना

सेना, ध्वजिनी, पताकिनी, वाहिनी, बल, सैन्य, चक्र, चमू, वरूथिनी, अनीकिनी, अनीक

पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।
चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
verse 2.1.1.457
page 0053

शुक्र

वीर्य, बल, बीज, इन्द्रिय, रेतस्

शुक्रं वीर्यं बलं बीजमिन्द्रियं रेत उच्यते ।
verse 3.1.1.638
page 0072

प्राण

स्थामन्, बल, द्युम्न, ओजस्, शुष्मन्, तरस्, सह, प्रताप, पौरुष, तेजस्, विक्रम, पराक्रम

प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।
प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
verse 4.1.1.723
page 0083

बल

काक

भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
verse 5.1.1.809
page 0093