पक्ष

बहुल, असित

कृत्तिका बहुला प्रोक्ताः पक्षस्तु बहुलोऽसितः ॥ ५० ॥
verse 1.1.1.50
page 0007

सप्तार्चिस्

बहुल, शिखिन्, हुतवह, वैश्वानर, अग्नि, वसु, वह्नि, वायुसख, सितेतरगति, स्वाहाप्रिय, पावक, अर्चिष्मत्, ज्वलन, कृशानु, अनल, धूमध्वज, हव्यवाह्, बर्हिर्ज्योतिस्, उषर्बुध, दहन, चित्रभानु, शुचि, कृपीटयोनि, दमुनस्, कृष्णवर्त्मन्, आशुशुक्षणि, विभावसु, अपांपित्त, जातवेदस्, तनूनपाद्, वीतिहोत्र, बृहद्भानु, आश्रयाश, धनञ्जय, हिरण्यरेतस्, तमोघ्न, रोहिताश्व, हुताशन

सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-
र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।
अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,
बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः ।
विभावसुरपांपित्तं जातवेदास्तनूनपात् ॥ ६३ ॥
वीतिहोत्रो वृहद्भानुराश्रयाशो धनञ्जयः ।
हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥
verse 1.1.1.62
page 0009

बहुल

स्थूल, पीन, पीवन्, पीवर

उच्यते बहुलः स्थूलः पीनः पीवा च पीवरः ॥ ३४२ ॥
verse 2.1.1.342
page 0041

प्राज्य

भूरि, प्रभूत, प्रचुर, बहुल, बहु, पुरुज, पुष्कल, पुष्ट, अदभ्र

प्राज्यं भूरि प्रभूतं च प्रचुरं बहुलं बहु ।
पुरुजं पुष्कलं पुष्टमदम्रमभिधीयते ॥ ७०१ ॥
verse 4.1.1.701
page 0081

निरन्तर

घन, सान्द्र, बहुल, विरलेतर, निबिड, निविरीश, दृढ, गाढ

निरन्तरं घनं सान्द्रं बहुलं विरलेतरम् ॥ ७१७ ॥
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।
verse 4.1.1.717
page 0083