रौहिणेय

बुध, सौम्य, चान्द्रमसायन

रौहिणेयं बुधं सौम्यमाहुश्चान्द्रमसायनम् ॥ ४६ ॥
verse 1.1.1.46
page 0007

धीर

धीमत्, लब्धवर्ण, विपश्चित्, वृद्ध, विद्वस्, प्राप्तरूप, अभिरूप, सूरि, प्राज्ञ, पण्डित, मनीषिन्, ज्ञ, दोषज्ञ, कोविद, प्रबुद्ध, बुध, सुधी, कृती, कृष्टि, कवि, व्यक्त, विशारद, विचक्षण, मेधाविन्, संख्यावत्, मतिमत्

धीरो धीमान् लब्धवर्णो विपश्चिद्,
वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।
सूरिः प्राज्ञः पण्डितः सन्मनीषी,
ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः ।
विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥
verse 2.1.1.332
page 0040