गौरीपुत्र

षण्मुख, शक्तिपाणि, क्रौञ्चाराति, कार्तिकेय, विशाख, स्कन्द, स्वामिन्, तारकारि, कुमार, सेनानी, अग्निभू, बाहुलेय, गाङ्गेय, ब्रह्मचारिन्, गुह, वर्हिणवाहन, महासेन, महातेजस्, शरजन्मन्

गौरीपुत्रः षण्मुखः शक्तिपाणिः,
क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।
स्कन्दः स्वामी तारकारिः कुमारः,
सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः ।
महासेना महातेजाः शरजन्मा च कथ्यते ॥ २० ॥
verse 1.1.1.19
page 0003

ब्रह्मचारिन्

वर्णिन्

ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा ।
verse 2.1.1.394
page 0046