ब्रह्मन्

स्रष्टृ, परमेष्ठिन्, धातृ, पद्मभू, सुरज्येष्ठ, वेधस्, विधि, विरिञ्च, हिरण्यगर्भ, शतानन्द, शम्भु, स्वयम्भू, द्रुहिण, चतुर्वक्त्र, प्रजापति, पितामह, जगत्कर्तृ, विरञ्चि, कमलासन

ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।
वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः ।
पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥
verse 1.1.1.6
page 0002

कैवल्य

निर्वाण, निःश्रेयस्, अमृत, अक्षर, ब्रह्मन्, अपुनर्भव, अपवर्ग, मुक्ति, मोक्ष, महानन्द

कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।
अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
verse 1.1.1.124
page 0016

ब्रह्मन्

वेद, अध्यात्म, ब्राह्मण्य, हिरण्यगर्भ

वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म ।
verse 5.1.1.868
page 0099