शूर

वीर, विक्रान्त, भट, आरभट

शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।
verse 2.1.1.354
page 0042

किरात

शबर, निष्ट्य, पुलिन्द, नाहल, भट, माल, म्लेच्छ, भिल्ल, अन्यजाति

किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।
माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
verse 2.1.1.599
page 0067