श्वस्

श्रेयस, कल्याण, श्वोवसीय, शिव, शुभ, भविक, भावुक, श्रेयस्, भव्य, भद्र, मङ्गल

श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।
भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
verse 1.1.1.122
page 0015

भद्र

मन्द, मृग

भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
verse 2.1.1.215
page 0027

भद्र

वृषभ

अन्वेषणेऽपि मार्गो भद्रो वृषभे वके ध्वाङ्क्षः ॥ ८०७ ॥
verse 5.1.1.807
page 0093