शृङ्गार

हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत, शान्त, रसाः

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
verse 1.1.1.92
page 0012

घोर

प्रतिभय, भीम, दारुण, भयानक, आभील, भीषण, भीष्म, भैरव, भयावह

घोरं प्रतिभयं भीमं दारुणं स्याद्भयानकम् ।
आभीलं भीषणं भीष्मं भैरवं च भयावहम् ॥ ७०५ ॥
verse 4.1.1.705
page 0081