आचित

निचित, व्याप्त, छन्न, कीर्ण, सङ्कुल, आकुल, भरित, पूर्ण

आचितं निचितं व्याप्तं छन्नं कीर्णं च सङ्कुलम् ।
आकुलं भरितं पूर्णं नातिनानार्थवाचकाः ॥ ७०२ ॥
verse 4.1.1.702
page 0081