भाव

बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् ।
स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ ९० ॥
verse 1.1.1.90
page 0011

भाव

विद्वस्

भाव इत्युच्यते विद्वान् भावुको भगिनीपतिः ।
verse 1.1.1.99
page 0012

भाव

चेष्टा, आत्मन्, जन्मन्, सत्ता, अभिप्राय

चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥
verse 5.1.1.850
page 0097