वेश्यापति

भुजङ्ग, विट, पल्लवक

वेश्यापतिर्भुजङ्गः स्याद्विटः पल्लवकः स्मृतः ।
verse 2.1.1.382
page 0045

विषधर

दन्दशूक, पवनाशन, सर्प, सरीसृप, उरुग, व्याल, भुजग, भुजङ्ग, कुम्भीनस, पन्नग, नाग, भोगिन्, अहि, फणभृत्, पृदाकु, काकोदर, कञ्चुकि, चक्रिन्, गूढपाद्, द्विरसन, काद्रवेय, दर्वीकर, अदृक्श्रुति, भुजङ्गम, आशीविष, दीर्घपृष्ठ, कुण्डलिन्, जिह्मग

विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-
भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।
अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,
द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः ।
verse 3.1.1.640
page 0073