यक्ष

राक्षस, गन्धर्व, सिद्ध, किन्नर, गुह्यक, विद्याधर, अप्सरस्, भूत, पिशाच, देवयोनि

यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।
विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
verse 1.1.1.87
page 0011

भूत

चतुर्विधजीव, पृथिव्यादि, अतीत, देवयोनि

चतुर्विधेषु जीवेषु पृथिव्यादिषु पञ्चसु ।
अतीते देवयोनौ च भूतशब्दं प्रचक्षते ॥ ८५९ ॥
verse 5.1.1.859
page 0098

सत्त्व

प्रकृतिगुण, सत्ता, स्थामन्, भूत

प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥
verse 5.1.1.868
page 0099