श्वस्

श्रेयस, कल्याण, श्वोवसीय, शिव, शुभ, भविक, भावुक, श्रेयस्, भव्य, भद्र, मङ्गल

श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।
भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
verse 1.1.1.122
page 0015

दिष्ट्या

मङ्गल

प्रागेव नामपर्याये निपाताः केऽपि कीर्तिताः ।
कथ्यन्ते केचिदन्येऽपि दिष्ट्या स्यान्मङ्गलादिषु ॥ ८७२ ॥
verse 5.1.1.872
page 0100

स्वस्ति

मङ्गल

सदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु ।
verse 5.1.1.887
page 0101