परिधि

परिवेष, मण्डल, उपसूर्यक

परिधिः परिवेषः स्यान्मण्डलं चोपसूर्यकम् ।
verse 1.1.1.41
page 0006

मण्डल

बिम्ब

मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
verse 1.1.1.44
page 0006

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079