मण्डूक

प्लवक, भेक, शालूर, दर्दुर, हरि, प्लवङ्गम, प्लवग

मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः ।
प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥
verse 3.1.1.662
page 0075

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098