मध्य

कश्य

प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥
verse 2.1.1.441
page 0051

अवलग्न

विलग्न, मध्यम, मध्य

अवलग्नं विलग्नं च मध्यमं मध्यमुच्यते ॥ ५१७ ॥
verse 2.1.1.517
page 0059

क्षण

कालविशेष, अवसर, अव्यापार, पारतन्त्र्य, मध्य, उत्सव

कालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च ।
मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥
verse 5.1.1.851
page 0097

अन्तर

वस्त्र, मध्य, छिद्र, व्यवधान, अन्तरात्मन्, अवकाश, बहिर्योग, विशेष, अवसर

वस्त्रे मध्ये तथा छिद्रे व्यवधानेऽन्तरात्मनि ।
अवकाशे बहिर्योगे विशेषेऽवसरेऽन्तरम् ॥ ८७१ ॥
verse 5.1.1.871
page 0100